अवनितलं पुनरवतीर्णा स्यात् | Avanitalam Punaravateer Naasyat | Samskrit Song
संस्कृतगङ्गाधारा | Avanitalam Punaravateer Naasyat
अवनितलं पुनरवतीर्णा स्यात्संस्कृतगङ्गाधाराधीरभगीरथवंशोऽस्माकंवयं तु कृतनिर्धारा: ॥
निपततु पण्डितहरशिरसिप्रवहतु नित्यमिदं वचसिप्रविशतु वैयाकरणमुखंपुनरपि वहतात् जनमनसि पुत्रसहस्रं समुद्धृतं स्यात्यान्तु च जन्मविकारा: ॥ ...
लोकहितं मम करणीयम् | Lokahitam mama karaniyam Sanskrit song
manasa satatam smaraneeyam | मनसा सततं स्मरणीयम्
मनसा सततं स्मरणीयम्वचसा सततं वदनीयम्लोकहितं मम करणीयम् ॥1॥ ॥ लोकहितं ॥
न भोग भवने रमणीयम्न च...
संस्कृत वार्तालाप वाक्य |Sanskrit Conversation sentences
(adsbygoogle = window.adsbygoogle || ).push({});
Sanskrit Conversation sentences
संस्कृतEnglishहिन्दीहरिः ॐHello!नमस्ते।नमस्कारः ।Good day!दिन शुभ हो / नमस्ते।धन्यवादः ।Thank you !धन्यवाद।स्वागतम् ।Welcome.स्वागत हे।क्षम्यताम्...
चटका, चटका |Chataka Chataka| संस्कृत गीत
चटका चटका
चटका, चटका, रे चटकाचिँव्, चिँव् कूजसि त्वं विहगा ||नीडे निवससि सुखेन डयसेखादसि फलानि मधुराणि ।विहरसि विमले विपुले गगनेनास्ति जनः खलु वारयिता ॥चटका, चटका,...
मृदपि च चन्दनम् |mridapi cha chandanam |संस्कृत गीत
मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम्।यत्र च बाला देवीरूपा बाला: सर्वे श्रीरामा:॥
हरिमन्दिरमिदमखिलशरीरम्धनशक्ती जनसेवायैयत्र च क्रीडायै वनराज:धेनुर्माता परमशिवा॥
नित्यं प्रात: शिवगुणगानंदीपनुति: खलु शत्रुपरा॥ ॥...
मुनिवरविकसित | Munivara Vikasitha | संस्कृत गीत
सुन्दरसुरभाषा
मुनिवरविकसित कविवरविलसित
मञ्जुलमञ्जूषा, सुन्दरसुरभाषा ।अयि मातस्तव पोषणक्षमतामम वचनातीता, सुन्दरसुरभाषा ॥ ॥मुनिवर॥
वेदव्यास-वाल्मीकि-मुनीनाम् कालिदास-बाणादिकवीनाम् ।पौराणिक-सामान्य-जनानाम्जीवनस्य आशा, सुन्दरसुरभाषा ॥१॥ ॥मुनिवर॥
श्रुतिसुखनिनदे सकलप्रमोदेस्मृतिहितवरदे सरसविनोदे ।गति-मति-प्रेरक-काव्यविशारदेतव संस्कृतिरेषा, सुन्दरसुरभाषा ॥२॥ ॥मुनिवर॥
नवरस-रुचिरालङ्कृति-धारावेदविषय-वेदान्त-विचारा ।वैद्य-व्योम-शास्त्रादि-विहाराविजयते धरायां,...