Animals name in sanskrit | जानवरों के नाम संस्कृत में
Animals name in sanskrit
(adsbygoogle = window.adsbygoogle || ).push({});
Animals names in English Animals names in SanskritAnimals names in HindiCrocodileमकरःमगरमच्छLionसिंहःसिंहSheepमेषःभेड़Tigerव्याघ्रःबाघMongooseनकुलःनेवलाPig...
The monkey and the wedge | बन्दर और लकड़ी का खूंटा
कीलोत्पाटि वानरकथा | Sanskrit Story
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति । स एव निधनं यति कीलोत्पाटीव वानरः ॥
एकस्मिन् ग्रामे कश्चन अतीव भक्तिमान् धनिकः आसीत्। सः सर्वदा...
Durga Saptashloki | श्री दुर्गा सप्तश्लोकी अर्थ सहित
Durga saptashloki stotra
सप्तश्लोकी दुर्गा ( सप्तशती ) :- नवरात्रों आदि में माँ भगवती की आराधना दुर्गा सप्तसती के पाठ से की जाती है, परन्तु यदि...
The King’s Monkey Servant | बंदर और राजा की कहानी
Sanskrit Story मूर्खः अनुचरः
कश्चन महाराजः आसीत्। तस्य प्रासादे कश्चन वानरः आसीत्। सः वानरः महाराजस्य अतीव विश्वासपात्रम् अनुचरः। अतः राजभवने सर्वत्र अपि तस्य प्रवेशः अनुमतः...
सिंह शशक कथा | lion and rabbit story in sanskrit
Sanskrit story :- उपायेन शक्यं सर्वम्
कस्मिंश्चित् अरण्ये भासुरकः नाम सिंहः वसति स्म। सः अतीव शक्तिशाली। भासुरकः प्रतिदिनम् अनेकान् मृगान् विना कारणं मारयति स्म। एतेन...
काकस्य उपायः | Crow and Snake Story in Sanskrit
काकस्य उपायः
कश्चन महावृक्षः आसीत्। तत्र कश्चन काकः पत्न्या सह वसति स्म । तस्य एव वृक्षस्य कोटरे कश्चन कृष्णसर्पः अपि वसति स्म।
यदा काकी प्रसूता...