kunjika stotram in hindi | सिद्ध कुंजिका स्तोत्र अर्थ सहित
Siddha kunjika stotram | सिद्ध कुंजिका स्तोत्र
शिव उवाच
शृणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम्।येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ।।१।।
न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्।न सूक्तं नापि ध्यानं...
संस्कृत भाषा की उत्पत्ति | संस्कृत साहित्य का इतिहास
आज हम जानेगे की संस्कृत भाषा की उत्पति Origin of Sanskrit language कैसे और कब हुई| और संस्कृत का विकास कैसे और कब हुआ...
sanskrit stotra | संस्कृत स्तोत्र संग्रह
संस्कृत स्तोत्र संग्रह
Durga saptashloki stotra | श्री दुर्गा सप्तश्लोकी | sanskrit stotra
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा।बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥
दुर्गे स्मृता हरसि...
sanskrit songs with lyrics in hindi | संस्कृत गीत
10+ Popular sanskrit Songs
1. Desh Bhakti sanskrit geet :- भूमिरियं बलिदानस्य | bhumiriyam balidanasya
एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।अस्य मृत्तिका शिरसा वन्द्या,...
The four friends story in sanskrit | चत्वारि मित्राणि
The four friends story in sanskrit
चत्वारि मित्राणि | Sanskrit Story
एकं वनम् आसीत्। तस्मिन् वने एकः तडागः आसीत्।
तत्र एकः कच्छपः, एकः मूषकः, एकः हरिणः च...
50+ sanskrit shloks with meaning, प्रेरणादायक संस्कृत श्लोक
Sanskrit Shlok
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।न हि सुप्तस्य सिंहस्य प्रविशंति मुखे मृगाः।
Hindi Translation:- कोई भी काम उद्यम ( मेहनत ) से ही पूरा...