Bhagavad Gita Chapter 1 Shloka image

Bhagavad Gita Chapter 1 Shloka 4-6 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग अत्र शूरा महेष्वासा भीमार्जुनसमा युधियुयुधानो विराटश्च द्रुपदश्च महारथ: || ४ || धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् |पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव: ||५ || युधामन्युश्च...
Bhagavad Gita Shloka image

Bhagavad Gita Chapter 1 Shloka 3 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ।। ३।। pashyaitam pandu-putranam acharya mahatim chamumvyudham drupada-putrena tava shishyena...
Bhagavad Gita Chapter 1 Shloka image

Bhagavad Gita Chapter 1 Shloka 2 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग सञ्जय उवाचदृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ।। २।। sanjaya uvachadrishtva tu pandavanikam vyudham duryodhanastadaacharyamupasangamya raja vachanamabravit Hindi...
Bhagavad Gita Shloka image

Bhagavad Gita Chapter 1 Shloka 1 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग धृतराष्ट्र उवाचधर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।१।। dhritarashtra uvachadharma-kshetre kuru-kshetre samaveta yuyutsavahmamakah pandavashchaiva kimakurvata sanjaya Hindi Translation:- धृतराष्ट्र बोले:- हे...

श्री गुरु अष्टकम | Shri Guru Ashtakam Stotram

4
Guru Ashtakam Lyrics And Meaning शरीरं सुरुपं तथा वा कलत्रंयशश्चारू चित्रं धनं मेरुतुल्यम् ।मनश्चेन्न लग्नं गुरोरंघ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥१॥ Shareeram Suroopam...
Rigveda Mantra

Rigveda Mantra | एकं सद् विप्रा बहुधा वदन्ति।

1
ऋग्वेद मंत्र एकं सद् विप्रा बहुधा वदन्ति । ऋ. 1.164.46 Ekam Sad Vipra Bahudha Vadanti Hindi Translation:- एक ही सत्य को विद्वान अलग अलग रूपों में व्यक्त...