Bhagavad Gita Chapter 1 Shloka image

Bhagavad Gita Chapter 1 Shloka 12 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: |सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || १२ || tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥsiṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau...
Bhagavad Gita Shloka image

Bhagavad Gita Chapter 1 Shloka 11 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग अयनेषु च सर्वेषु यथाभागमवस्थिता: |भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि ||११ || ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥbhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi Hindi...
Bhagavad Gita Chapter 1 Shloka image

Bhagavad Gita Chapter 1 Shloka 10 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् || १० || aparyāptaṁ tadasmākaṁ balaṁ bhīṣhmābhirakṣhitamparyāptaṁ tvidameteṣhāṁ balaṁ bhīmābhirakṣhitam Hindi Translation:- भीष्मपितामह...
Bhagavad Gita Shloka image

Bhagavad Gita Chapter 1 Shloka 9 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता: |नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: || ९ || anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥnānā-śhastra-praharaṇāḥ sarve...
Bhagavad Gita Chapter 1 Shloka image

Bhagavad Gita Chapter 1 Shloka 8 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: |अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || ८ || bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥaśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha Hindi...
Bhagavad Gita Shloka image

Bhagavad Gita Chapter 1 Shloka 7 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ।।७।। asmākaṁ tu viśhiṣhṭā ye tānnibodha dwijottamanāyakā...