Bhagavad Gita Chapter 1 Shloka 12 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: |सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || १२ ||
tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥsiṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau...
Bhagavad Gita Chapter 1 Shloka 11 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
अयनेषु च सर्वेषु यथाभागमवस्थिता: |भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि ||११ ||
ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥbhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi
Hindi...
Bhagavad Gita Chapter 1 Shloka 10 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् || १० ||
aparyāptaṁ tadasmākaṁ balaṁ bhīṣhmābhirakṣhitamparyāptaṁ tvidameteṣhāṁ balaṁ bhīmābhirakṣhitam
Hindi Translation:- भीष्मपितामह...
Bhagavad Gita Chapter 1 Shloka 9 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता: |नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: || ९ ||
anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥnānā-śhastra-praharaṇāḥ sarve...
Bhagavad Gita Chapter 1 Shloka 8 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: |अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || ८ ||
bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥaśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha
Hindi...
Bhagavad Gita Chapter 1 Shloka 7 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ।।७।।
asmākaṁ tu viśhiṣhṭā ye tānnibodha dwijottamanāyakā...