Bhagavad Gita Chapter 1 Shloka 27 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
तान्समीक्ष्य स कौन्तेय: सर्वान्बन्धूनवस्थितान् || २७ ||कृपया परयाविष्टो विषीदन्निदमब्रवीत् |
tān samīkṣhya sa kaunteyaḥ sarvān bandhūn avasthitānkṛipayā parayāviṣhṭo viṣhīdann...
Bhagavad Gita Chapter 1 Shloka 26 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान् |आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा || २६ ||श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |
tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahānāchāryān mātulān...
Bhagavad Gita Chapter 1 Shloka 24-25 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
सञ्जय उवाचएवमुक्तो हृषीकेशो गुडाकेशेन भारत |सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् || २४ ||भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम् |उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ||...
Bhagavad Gita Chapter 1 Shloka 23 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता: |धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: || २३ ||
yotsyamānān avekṣhe ’haṁ ya ete ’tra samāgatāḥdhārtarāṣhṭrasya durbuddher yuddhe...
Bhagavad Gita Chapter 1 Shloka 22 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे || २२ ||
yāvadetān nirīkṣhe ’haṁ yoddhu-kāmān avasthitān kairmayā saha yoddhavyam asmin raṇa-samudyame
Hindi...
Bhagavad Gita Chapter 1 Shloka 20-21 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज: |प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: || २० ||हृषीकेशं तदा वाक्यमिदमाह महीपते |अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं...