Bhagavad Gita Chapter 1 Shloka 34 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
आचार्या: पितर: पुत्रास्तथैव च पितामहा: |मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा || ३४ ||
āchāryāḥ pitaraḥ putrās tathaiva cha pitāmahāḥmātulāḥ...
Bhagavad Gita Chapter 1 Shloka 33 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च |त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च || ३३ ||
yeṣhām arthe kāṅkṣhitaṁ...
Bhagavad Gita Chapter 1 Shloka 32 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा || ३२...
Bhagavad Gita Chapter 1 Shloka 31 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
निमित्तानि च पश्यामि विपरीतानि केशव |न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे || ३१ ||
nimittāni cha paśhyāmi viparītāni keśhavana cha...
Bhagavad Gita Chapter 1 Shloka 30 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
गाण्डीवं स्रंसते हस्तात्त्वक्चै व परिदह्यते |न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: || ३० ||
gāṇḍīvaṁ sraṁsate hastāt tvak...
Bhagavad Gita Chapter 1 Shloka 28-29 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् || २८ ||सीदन्ति मम गात्राणि मुखं च परिशुष्यति |वेपथुश्च शरीरे मे...