Bhagavad Gita Chapter 1 Shloka 47 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
सञ्जय उवाच एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत् |विसृज्य सशरं चापं शोकसंविग्नमानस: || ४७ ||
sañjaya uvāchaevam uktvārjunaḥ saṅkhye rathopastha upāviśhatvisṛijya...
Bhagavad Gita Chapter 1 Shloka 46 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय: |धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् || ४६ ||
yadi mām apratīkāram aśhastraṁ śhastra-pāṇayaḥdhārtarāṣhṭrā raṇe hanyus tan...
Bhagavad Gita Chapter 1 Shloka 45 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
अहो बत महत्पापं कर्तुं व्यवसिता वयम् |यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यता: || ४५ ||
aho bata mahat pāpaṁ kartuṁ vyavasitā vayamyad...
Bhagavad Gita Chapter 1 Shloka 44 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |नरकेऽनियतं वासो भवतीत्यनुशुश्रुम || ४४ ||
utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdananarake ‘niyataṁ vāso bhavatītyanuśhuśhruma
Hindi Translation:- हे जनार्दन !...
Bhagavad Gita Chapter 1 Shloka 43 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै: |उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता: || ४३ ||
doṣhair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥutsādyante jāti-dharmāḥ kula-dharmāśh cha śhāśhvatāḥ
Hindi Translation:-...
Bhagavad Gita Chapter 1 Shloka 42 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
सङ्करो नरकायैव कुलघ्नानां कुलस्य च |पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया: || ४२ ||
saṅkaro narakāyaiva kula-ghnānāṁ kulasya chapatanti pitaro hy...