Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 11 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग श्रीभगवानुवाचअशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |गतासूनगतासूंश्च नानुशोचन्ति पण्डिता: || ११ || śhrī bhagavān uvāchaaśhochyān-anvaśhochas-tvaṁ prajñā-vādānśh cha bhāṣhasegatāsūn-agatāsūnśh-cha nānuśhochanti paṇḍitāḥ Hindi Translation:- श्रीभगवान् बोले...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 10 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग तमुवाच हृषीकेश: प्रहसन्निव भारत |सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच: || १० || tam-uvācha hṛiṣhīkeśhaḥ prahasanniva bhāratasenayorubhayor-madhye viṣhīdantam-idaṁ vachaḥ Hindi Translation:- हे भरतवंशी धृतराष्ट्र...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 9 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग सञ्जय उवाचएवमुक्त्वा हृषीकेशं गुडाकेश: परन्तप |न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह || ९ || sañjaya uvāchaevam-uktvā hṛiṣhīkeśhaṁ guḍākeśhaḥ parantapana...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 8 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् |अवाप्य भूमावसपत्नमृद्धंराज्यं सुराणामपि चाधिपत्यम् || ८ || na hi prapaśhyāmi mamāpanudyādyach-chhokam uchchhoṣhaṇam-indriyāṇāmavāpya bhūmāv-asapatnamṛiddhaṁrājyaṁ surāṇāmapi chādhipatyam Hindi Translation:-...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 7 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग कार्पण्यदोषोपहतस्वभाव:पृच्छामि त्वां धर्मसम्मूढचेता: |यच्छ्रेय: स्यान्निश्चितं ब्रूहि तन्मेशिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || ७ || kārpaṇya-doṣhopahata-svabhāvaḥpṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥyach-chhreyaḥ syānniśhchitaṁ brūhi tanmeśhiṣhyaste...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 6 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग न चैतद्विद्म: कतरन्नो गरीयोयद्वा जयेम यदि वा नो जयेयु: |यानेव हत्वा न जिजीविषामस्तेऽवस्थिता: प्रमुखे धार्तराष्ट्रा: || ६ || na chaitadvidmaḥ...