Bhagavad Gita Chapter 2 Shloka 17 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति || १७ ||
avināśhi tu tadviddhi yena sarvam idaṁ tatamvināśham avyayasyāsya...
Bhagavad Gita Chapter 2 Shloka 16 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
नासतो विद्यते भावो नाभावो विद्यते सत: |उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: || १६ ||
nāsato vidyate bhāvo nābhāvo vidyate sataḥubhayorapi dṛiṣhṭo ’nta stvanayos...
Bhagavad Gita Chapter 2 Shloka 15 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते || १५ ||
yaṁ hi na vyathayantyete puruṣhaṁ puruṣharṣhabhasama-duḥkha-sukhaṁ dhīraṁ...
Bhagavad Gita Chapter 2 Shloka 14 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा: |आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || १४ ||
mātrā-sparśhās tu kaunteya śhītoṣhṇa-sukha-duḥkha-dāḥāgamāpāyino ’nityās tans-titikṣhasva bhārata
Hindi Translation:- हे कुन्तीपुत्र ! सर्दी,...
Bhagavad Gita Chapter 2 Shloka 13 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || १३ ||
dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarātathā dehāntara-prāptir...
Bhagavad Gita Chapter 2 Shloka 12 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |न चैव न भविष्याम: सर्वे वयमत: परम् || १२ ||
na tvevāhaṁ...