Bhagavad Gita Chapter 2 Shloka 53 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |समाधावचला बुद्धिस्तदा योगमवाप्स्यसि || ५३ ||
śhruti-vipratipannā te yadā sthāsyati niśhchalāsamādhāv-achalā buddhis tadā yogam avāpsyasi
Hindi...
Bhagavad Gita Chapter 2 Shloka 52 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च || ५२ ||
yadā te moha-kalilaṁ buddhir vyatitariṣhyatitadā gantāsi nirvedaṁ...
Bhagavad Gita Chapter 2 Shloka 51 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: |जन्मबन्धविनिर्मुक्ता: पदं गच्छन्त्यनामयम् || ५१ ||
karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣhiṇaḥjanma-bandha-vinirmuktāḥ padaṁ gachchhanty-anāmayam
Hindi...
Bhagavad Gita Chapter 2 Shloka 50 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम् || ५० ||
dūreṇa hy-avaraṁ karma buddhi-yogād dhanañjayabuddhau śharaṇam anvichchha kṛipaṇāḥ...
Bhagavad Gita Chapter 2 Shloka 49 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |बुद्धौ शरणमन्विच्छ कृपणा: फलहेतव: || ४९ ||
dūreṇa hy-avaraṁ karma buddhi-yogād dhanañjayabuddhau śharaṇam anvichchha kṛipaṇāḥ phala-hetavaḥ
Hindi...
Bhagavad Gita Chapter 2 Shloka 48 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
योगस्थ: कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |सिद्ध्यसिद्ध्यो: समो भूत्वा समत्वं योग उच्यते || ४८ ||
yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā...