Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 59 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग विषया विनिवर्तन्ते निराहारस्य देहिन: |रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || ५९ || viṣhayā vinivartante nirāhārasya dehinaḥrasa-varjaṁ raso ’pyasya paraṁ dṛiṣhṭvā...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 58 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग यदा संहरते चायं कूर्मोऽङ्गानीव सर्वश: |इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || ५८ || yadā sanharate chāyaṁ kūrmo ’ṅgānīva sarvaśhaḥindriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā Hindi...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 57 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग य: सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् |नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता || ५७ || duḥkheṣhv-anudvigna-manāḥ sukheṣhu vigata-spṛihaḥvīta-rāga-bhaya-krodhaḥ sthita-dhīr munir uchyate Hindi Translation:-...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 56 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग दु:खेष्वनुद्विग्नमना: सुखेषु विगतस्पृह: |वीतरागभयक्रोध: स्थितधीर्मुनिरुच्यते || ५६ || duḥkheṣhv-anudvigna-manāḥ sukheṣhu vigata-spṛihaḥvīta-rāga-bhaya-krodhaḥ sthita-dhīr munir uchyate Hindi Translation:- दुःखों की प्राप्ति होने पर...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 55 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग श्रीभगवानुवाचप्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते || ५५ || śhrī bhagavān uvāchaprajahāti yadā kāmān sarvān pārtha mano-gatānātmany-evātmanā tuṣhṭaḥ sthita-prajñas...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 54 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग अर्जुन उवाचस्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |स्थितधी: किं प्रभाषेत किमासीत व्रजेत किम् || ५४ || arjuna uvāchasthita-prajñasya kā bhāṣhā samādhi-sthasya...