उद्योगः | Essay on Industry in Sanskrit
उद्योगः
अस्मिन् संसारे सर्वे जनाः सुखं वाञ्छन्ति, अनेनैव कारणेन ते अहर्निशं परिश्रमं कुर्वन्ति। परिश्रमेण विना नैव कस्यापि जनस्य करयापि कार्यस्य सिद्धि र्भवति। कार्यसिद्धिस्तु वस्तुतः उद्योगेनैव...
परोपकारः | Essay on Philanthropy in Sanskrit
परोपकारः
परेषां उपकारः परोपकारः, इति कथ्यते। संसारेऽस्मिन् स्व हानिलाभयोः चिन्तां परित्यज्य परेषां हितकरणाय यानि कार्याणि क्रियन्ते तानि सर्वाणि परोपकाराणि कथ्यन्ते। एतादृशाश्च जनाः परोपकारिणः भवन्ति।
अस्मिन् जगति...
सत्सङ्गतिः | Essay on Importance of Good Company in Sanskrit
सत्सङ्गतिः
सज्जनानां सङ्गतिः सत्सङ्गतिः कथ्यते। मानवः एकः सामाजिकः प्राणी अस्ति, अनेनैव स एकलः स्थातुं न शक्यते। सत्यं तु एतत् यत् असारे संसारेऽस्मिन् नैव कोऽपि प्राणी...
भारतीया संस्कृतिः | Essay on Indian Culture in Sanskrit
भारतीया संस्कृतिः
सम् उपसर्गपूर्वकात् कृ धातोः क्तिन् प्रत्ययेन संस्कृतिः शब्दो निष्पद्यते। कस्यापि देशस्य राष्ट्रस्य वा जनैः योऽपि व्यवहारः आचारो वा क्रियते, तत् सर्वं तस्य देशस्य...
विद्या (विद्यायाः महत्त्वम्) | Essay on Importance of Knowledge in Sanskrit
विद्या (विद्यायाः महत्त्वम्)
ज्ञानार्थकाद् 'विद्' धातोः 'क्यप कृत्वा स्त्रीप्रत्ययः' टाप' इति संयुज्य विद्या शब्दो निष्पद्यते। मानवजीवने विद्यायाः महत्त्वमतीव वर्तते। विद्ययैव जनः संसारेऽस्मिन् सुखान् सर्वान् लभते,...
संस्कृतस्य महत्त्वम् | Essay on Importance of Sanskrit Language in Sanskrit
संस्कृतस्य महत्त्वम्
अस्मिन् संसारे अनेकानां भाषाणां प्रयोगो भवति। वस्तुतः भाषा भावानाम् अभिव्यक्तिमात्रिका भवति, किन्तु यदापि यस्यापि भाषायां अधिकाधिकस्य उपयोगी साहित्यस्य निर्माणं भवति, तदानीमेव तस्याः भाषायाः...