Bhagavad Gita Chapter 2 Shloka 71 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
विहाय कामान्य: सर्वान्पुमांश्चरति नि:स्पृह: |निर्ममो निरहङ्कार: स शान्तिमधिगच्छति || ७१ ||
vihāya kāmān yaḥ sarvān pumānśh charati niḥspṛihaḥnirmamo nirahankāraḥ sa...
Bhagavad Gita Chapter 2 Shloka 70 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
आपूर्यमाणमचलप्रतिष्ठंसमुद्रमाप: प्रविशन्ति यद्वत् |तद्वत्कामा यं प्रविशन्ति सर्वेस शान्तिमाप्नोति न कामकामी || ७० ||
āpūryamāṇam achala-pratiṣhṭhaṁsamudram āpaḥ praviśhanti yadvattadvat kāmā yaṁ...
Bhagavad Gita Chapter 2 Shloka 69 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
या निशा सर्वभूतानां तस्यां जागर्ति संयमी |यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || ६९ ||
yā niśhā sarva-bhūtānāṁ tasyāṁ...
Bhagavad Gita Chapter 2 Shloka 68 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: |इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || ६८ ||
tasmād yasya mahā-bāho nigṛihītāni sarvaśhaḥindriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā
Hindi Translation:- इसलिये...
Bhagavad Gita Chapter 2 Shloka 67 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि || ६७ ||
indriyāṇāṁ hi charatāṁ yan mano ’nuvidhīyatetadasya harati prajñāṁ vāyur...
Bhagavad Gita Chapter 2 Shloka 66 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना |न चाभावयत: शान्तिरशान्तस्य कुत: सुखम् || ६६ ||
nāsti buddhir-ayuktasya na chāyuktasya bhāvanāna chābhāvayataḥ śhāntir...