Bhagavad Gita Chapter 3 Shloka 10 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
सहयज्ञा: प्रजा: सृष्ट्वा पुरोवाच प्रजापति: |अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् || १० ||
saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥanena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk
Hindi...
Bhagavad Gita Chapter 3 Shloka 9 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन: |तदर्थं कर्म कौन्तेय मुक्तसङ्ग: समाचर || ९ ||
yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥtad-arthaṁ karma kaunteya mukta-saṅgaḥ...
Bhagavad Gita Chapter 3 Shloka 8 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मण: |शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण: || ८ ||
niyataṁ kuru karma tvaṁ karma...
Bhagavad Gita Chapter 3 Shloka 7 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन |कर्मेन्द्रियै: कर्मयोगमसक्त: स विशिष्यते || ७ ||
yas tvindriyāṇi manasā niyamyārabhate ’rjunakarmendriyaiḥ karma-yogam asaktaḥ sa viśhiṣhyate
Hindi Translation:-...
Bhagavad Gita Chapter 3 Shloka 6 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |इन्द्रियार्थान्विमूढात्मा मिथ्याचार: स उच्यते || ६ ||
karmendriyāṇi sanyamya ya āste manasā smaranindriyārthān vimūḍhātmā...
Bhagavad Gita Chapter 3 Shloka 5 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् |कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: || ५ ||
na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛitkāryate...