Bhagavad Gita Chapter 3 image

Bhagavad Gita Chapter 3 Shloka 17 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव: |आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते || १७ || yas tvātma-ratir eva syād ātma-tṛiptaśh cha mānavaḥātmanyeva cha...
Bhagavad Gita Chapter 3 Shloka image

Bhagavad Gita Chapter 3 Shloka 16 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग एवं प्रवर्तितं चक्रं नानुवर्तयतीह य: |अघायुरिन्द्रियारामो मोघं पार्थ स जीवति || १६ || evaṁ pravartitaṁ chakraṁ nānuvartayatīha yaḥaghāyur indriyārāmo moghaṁ...
Bhagavad Gita Chapter 3 image

Bhagavad Gita Chapter 3 Shloka 14-15 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भव: |यज्ञाद्भवति पर्जन्यो यज्ञ: कर्मसमुद्भव: || १४ ||कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् |तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||...
Bhagavad Gita Chapter 3 Shloka image

Bhagavad Gita Chapter 3 Shloka 13 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग यज्ञशिष्टाशिन: सन्तो मुच्यन्ते सर्वकिल्बिषै: |भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् || १३ || yajña-śhiṣhṭāśhinaḥ santo muchyante sarva-kilbiṣhaiḥbhuñjate te tvaghaṁ pāpā...
Bhagavad Gita Chapter 3 image

Bhagavad Gita Chapter 3 Shloka 12 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविता: |तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव स: || १२ || iṣhṭān bhogān hi vo devā dāsyante...
Bhagavad Gita Chapter 3 Shloka image

Bhagavad Gita Chapter 3 Shloka 11 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग देवान्भावयतानेन ते देवा भावयन्तु व: |परस्परं भावयन्त: श्रेय: परमवाप्स्यथ || ११ || devān bhāvayatānena te devā bhāvayantu vaḥparasparaṁ bhāvayantaḥ śhreyaḥ...