पुस्तकालयः | Essay on Library in Sanskrit
पुस्तकालयः
पुस्तकानाम् आलयः, इति पुस्तकालयः कथ्यते। यस्मिन् स्थाने बहूनि पुस्तकानि एकत्रीकृत्य विविधविषयाणां, तेषां संरक्षणं, सर्वेषां पाठकानां कृते पाठनव्यवस्था क्रियते तत् स्थानं 'पुस्तकालयः 'इति नाम्ना कथ्यते।...
ग्राम्यजीवनम् | Essay on Village Life in Sanskrit
ग्राम्यजीवनम् (ग्रामीण जीवनम्)
अस्माकं भारतवर्षः ग्रामाणां देशोऽस्ति। अस्य अधिक संख्यकाः नागरिकाः ग्रामेषु निवसन्ति। तेषां जीवनम् अतीव सरलं सुखकरं च भवति। ग्रामेषु प्रायः ते कृषिमेव कुर्वन्ति।...
विद्यार्थी जीवनम् | Essay on Student life in Sanskrit
विद्यार्थी जीवनम्
विद्यार्थी जीवनं मानवजीवनस्य स्वर्णिमकालोऽस्ति। अस्मिन् काले एव मानवस्य निर्माणं भवति। अस्मिन् समये अङ्किताः संस्काराः मनुष्यजीवने स्थायीरूपेण संस्थिताः भवन्ति। ते कदापि विनष्टाः न भवन्ति।...
अस्माकं महाविद्यालयः | Essay on My College in Sanskrit
अस्माकं महाविद्यालयः
अस्माकं महाविद्यालयस्य नाम 'राजकीयः महाविद्यालयः' बांसवाडा अस्ति। महाविद्यालयोऽयं राजस्थानप्रदेशस्य सुदूर दक्षिणस्यां दिशि आदिवासी क्षेत्रे नगराद् बहिः सुरम्ये वातावरणे स्थितोऽस्ति। अस्य भव्यं भवनं सुधया...
अस्माकं देशः | Essay on Our Country in Sanskrit
अस्माकं देशः (भारतवर्षः)
सम्पूर्णे महीमण्डले स्थितेषु देशेषु सर्वोत्कृष्टः अस्माकं भारतवर्षः, अनेन अतीव प्रियः एषः अस्माकम्। अयं देशः सर्वप्रभुतासम्पन्नः स्वतन्त्रराष्ट्ररूपः अस्ति। अस्य देशस्य भूमिः सुजला, सुफला,...
महात्मा गान्धिः | Essay on Mahatma Gandhi in Sanskrit
महात्मा गान्धिः
अस्मिन् संसारे तस्य एव मानवस्य चरित्रं श्लाघ्यं भवति यः मानवानां कृते स्वस्य शरीरस्य वा समर्पणं करोति। ईदृशानां पुरुषाणां जीवनस्य लक्ष्यं परार्थं एव भवति।...