होली पर संस्कृत में निबंध | Essay on Holi in Sanskrit

0
6877
होली पर संस्कृत निबंध। | Essay on Holi in Sanskrit

होली पर संस्कृत निबंध

अस्माकं भारतवर्षे अनेका उत्सवाः भवन्ति। तेषु होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति। अयमुत्सवः हिन्दुनां प्रसिद्धम् उत्सवम् अस्ति।

अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां तिथौ मन्यते। होलिकात्सवे जनाः परस्परं अबीरगुलालादि रंङ्गरञ्जितम जलं च प्रक्षिपन्ति।

एका पुरातनकथा अस्ति। पुरा हिरण्यकशिपुः नाम नास्तिक राजा अभवत्। तस्य पुत्र प्रहलादः ईश्वरभक्तः अभवत्। हिरण्यकशिपुः स्वभगिनीं होलिकां प्रहलादस्य वधस्यकृते न्ययोजयत्।

अग्नौ होलिका तु भस्मसात् अभवत्। परन्तु प्रहलाद : ईश्वर प्रसादेन सुरक्षितः आसीत्। अन्ते च भगवान् नृसिंहः हिरण्यकशिपुम् अमारयत्।

होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत। अस्याम एवं पूर्णिमायां तिथौ रात्रौ तस्याः दाह भवन्ति।

प्रतिपदाया होलिकोत्सवः भवति। जनाः उत्सवावसरे नृत्यन्ति गायन्ति च। वृद्धजनाः हास्यव्यंग्य कुर्वन्ति।

अस्मिन् अवसरे जना : विविधानि पक्वानि खादन्ति। होलिकोत्सवः हर्षाया : उल्लासस्य च पर्वमस्ति। अतः इदं पर्व मानवानां कृते अद्वितीयम् उपहारमस्ति।


LEAVE A REPLY

Please enter your comment!
Please enter your name here