केशवं स्मरामि सदा | Keshavam Smarami Sada | संस्कृत गीत
केशवं स्मरामि सदा
हिन्दू राष्ट्र सङ्घटकं सुजन वन्दनीयं ,केशवं स्मरामि सदा परम पूजनीयम्।। ।।केशवं।।
राष्ट्रमिदं हिन्दूनां खलु सनातनम् ,विघटनया जातं चिर दास्य भाजनम् ,दुःख दैन्य पीडितमिति...
संस्कृत में देश भक्ति कविता | Patriotism Poetry in Sanskrit
देश भक्ति कविता | Patriotism Poetry = धन्यं भारतवर्षम् (dhanyam bharat varsham)
धन्यं भारतवर्षं धन्यम् ।पुण्यं भारतवर्षं पुण्यम् ॥
यस्य संस्कृतिः तोषदायिनी,पापनाशिनी पुण्यवाहिनी।
यत्र पुण्यदा गंङ्गा याति,सिन्धु-नर्मदा...
sanskrit songs with lyrics in hindi | संस्कृत गीत
10+ Popular sanskrit Songs
1. Desh Bhakti sanskrit geet :- भूमिरियं बलिदानस्य | bhumiriyam balidanasya
एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।अस्य मृत्तिका शिरसा वन्द्या,...
Bharatam Bharatam Bhavatu Bharatam | भवतु भारतम्
भवतु भारतम् | Bhavatu Bharatam
शक्तिसम्भृतम् युक्तिसम्भृतम् । शक्तियुक्तिसम्भृतं भवतु भारतम् ॥
शस्त्रधारकं शास्त्रधारकम् । शस्त्रशास्त्रधारकं भवतु भारतम् ॥
रीतिसंस्कृतं नीतिसंस्कृतम् । रीतिनीतिसंस्कृतम् भवतु भारतम् ॥
कर्मनैष्ठिकं...
शूरा वयं धीरा वयं | Shura vayam dhira vayam | geet ganga
शूरा वयं धीरा वयं
शूरा वयं धीरा वयं वीरा वयं सुतराम्।गुणशालिनो बलशालिनो जयगामिनो नितराम् ॥1॥ शूरा वयं..........................।
दृढमानसा गतलालसाः प्रियसाहसाः सततम्।जनसेवका अतिभावुकाः...
मुनिवरविकसित | Munivara Vikasitha | संस्कृत गीत
सुन्दरसुरभाषा
मुनिवरविकसित कविवरविलसित
मञ्जुलमञ्जूषा, सुन्दरसुरभाषा ।अयि मातस्तव पोषणक्षमतामम वचनातीता, सुन्दरसुरभाषा ॥ ॥मुनिवर॥
वेदव्यास-वाल्मीकि-मुनीनाम् कालिदास-बाणादिकवीनाम् ।पौराणिक-सामान्य-जनानाम्जीवनस्य आशा, सुन्दरसुरभाषा ॥१॥ ॥मुनिवर॥
श्रुतिसुखनिनदे सकलप्रमोदेस्मृतिहितवरदे सरसविनोदे ।गति-मति-प्रेरक-काव्यविशारदेतव संस्कृतिरेषा, सुन्दरसुरभाषा ॥२॥ ॥मुनिवर॥
नवरस-रुचिरालङ्कृति-धारावेदविषय-वेदान्त-विचारा ।वैद्य-व्योम-शास्त्रादि-विहाराविजयते धरायां,...
pathata samskritam | पठत संस्कृतम् |
पठत संस्कृतम्... sanskrit songs
पठत संस्कृतम्, वदत संस्कृतम्लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥
ज्ञानवैभवं वेदवाङ्मयंलसति यत्र भवभयापहारि...
Sanskrit song for republic day | गणतंत्र दिवस के लिए संस्कृत गीत
गणतंत्र दिवस के लिए संस्कृत गीत :- सर्वलोकेषु रम्यं
हिन्दी देशभक्तिपर गीत ``सारे जहाँ से अच्छा'' का संस्कृति संस्करण
सर्वलोकेषु रम्यं / हि भारतमस्मदीयं, मदीयम्। "बुल्बुलाः''...
Republic Day geet in Sanskrit | गणतंत्र दिवस गीत संस्कृत में
Republic Day geet :- namo namo bharathambe
namō namō bhāratāmbē sārasvata śarīriṇī namōstu jagatāṃ vandyē brahmavidyā prakāśinī ॥1॥
namō namō bhāratāmbē himālaya kirīṭinī gaṅgādyāḥ|saritaḥ sarvā...
मृदपि च चन्दनम् |mridapi cha chandanam |संस्कृत गीत
मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम्।यत्र च बाला देवीरूपा बाला: सर्वे श्रीरामा:॥
हरिमन्दिरमिदमखिलशरीरम्धनशक्ती जनसेवायैयत्र च क्रीडायै वनराज:धेनुर्माता परमशिवा॥
नित्यं प्रात: शिवगुणगानंदीपनुति: खलु शत्रुपरा॥ ॥...