Essay on Good Company in Sanskrit

सत्सङ्गतिः | Essay on Importance of Good Company in Sanskrit

0
सत्सङ्गतिः सज्जनानां सङ्गतिः सत्सङ्गतिः कथ्यते। मानवः एकः सामाजिकः प्राणी अस्ति, अनेनैव स एकलः स्थातुं न शक्यते। सत्यं तु एतत् यत् असारे संसारेऽस्मिन् नैव कोऽपि प्राणी...
Essay on Indian Culture in Sanskrit

भारतीया संस्कृतिः | Essay on Indian Culture in Sanskrit

0
भारतीया संस्कृतिः सम् उपसर्गपूर्वकात् कृ धातोः क्तिन् प्रत्ययेन संस्कृतिः शब्दो निष्पद्यते। कस्यापि देशस्य राष्ट्रस्य वा जनैः योऽपि व्यवहारः आचारो वा क्रियते, तत् सर्वं तस्य देशस्य...
Essay on Importance of Knowledge in Sanskrit

विद्या (विद्यायाः महत्त्वम्) | Essay on Importance of Knowledge in Sanskrit

0
विद्या (विद्यायाः महत्त्वम्) ज्ञानार्थकाद् 'विद्' धातोः 'क्यप कृत्वा स्त्रीप्रत्ययः' टाप' इति संयुज्य विद्या शब्दो निष्पद्यते। मानवजीवने विद्यायाः महत्त्वमतीव वर्तते। विद्ययैव जनः संसारेऽस्मिन् सुखान् सर्वान् लभते,...
Sanskrit Essay on Importance of Sanskrit Language

संस्कृतस्य महत्त्वम् | Essay on Importance of Sanskrit Language in Sanskrit

0
संस्कृतस्य महत्त्वम् अस्मिन् संसारे अनेकानां भाषाणां प्रयोगो भवति। वस्तुतः भाषा भावानाम् अभिव्यक्तिमात्रिका भवति, किन्तु यदापि यस्यापि भाषायां अधिकाधिकस्य उपयोगी साहित्यस्य निर्माणं भवति, तदानीमेव तस्याः भाषायाः...
Sanskrit Essay On Valmiki

संस्कृत में वाल्मीकि पर निबंध | Sanskrit Essay on Valmiki

0
निबंध - वाल्मीकि महर्षिः वाल्मीकिः भारतस्य प्रसिद्धः कविः अस्ति। अस्य रचना रामायणम् आ. दिकाव्यम् इति प्रसिद्धम्। अतः सः आदिकविः इति विश्वप्रसिद्धः। अयं महान् पुरुषः पुरा...
Sanskrit Essay - Raksha Bandhan

संस्कृत निबन्ध – रक्षाबन्धनम् | Sanskrit Essay – Raksha Bandhan

0
निबन्ध - रक्षाबन्धनम् रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते। भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति। निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः। मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः...