अस्माकं देशः | Essay on Our Country in Sanskrit
अस्माकं देशः (भारतवर्षः)
सम्पूर्णे महीमण्डले स्थितेषु देशेषु सर्वोत्कृष्टः अस्माकं भारतवर्षः, अनेन अतीव प्रियः एषः अस्माकम्। अयं देशः सर्वप्रभुतासम्पन्नः स्वतन्त्रराष्ट्ररूपः अस्ति। अस्य देशस्य भूमिः सुजला, सुफला,...
महात्मा गान्धिः | Essay on Mahatma Gandhi in Sanskrit
महात्मा गान्धिः
अस्मिन् संसारे तस्य एव मानवस्य चरित्रं श्लाघ्यं भवति यः मानवानां कृते स्वस्य शरीरस्य वा समर्पणं करोति। ईदृशानां पुरुषाणां जीवनस्य लक्ष्यं परार्थं एव भवति।...
अस्माकं प्रियो नेता | Essay on My Favourite Leader in Sanskrit
अस्माकं प्रियो नेता (पं. जवाहरलालनेहरुः)
भूमण्डलेऽस्मिन् एतादृशाः बहवः जनाः संभूताः, ये नश्वरशरीरस्य क्षयेऽपि यशः कायेन जीवन्ति। श्रेष्ठतमैः कार्यः अद्यापि तेषां नामानि स्वर्णाक्षरेषु अङ्कित्तानि सन्ति। एवमेव...
अस्माकं प्रियः कविः | Essay on Our Favorite Poet in Sanskrit
अस्माकं प्रियः कविः (कालिदासः)
कविकुलगुरोः महाकवि-कालिदासस्य नाम को न जानाति अपारे काव्यसंसारे ऽस्मिन्। येन न केवलं भारतवर्ष अपितु सम्पूर्ण जगत् आत्मानं धन्यं मन्यते। एतादृशः सः...
अहिंसा परमोधर्मः | Essay on Ahinsa Paramo Dharmah in Sanskrit
अहिंसा परमोधर्मः
न हिंसा इति अहिंसा' इति विग्रहानुसारेण 'हिंसा' शब्दे नञ् समासकृते अहिंसा शब्दो निष्पद्यते। अस्य अयम् अभिप्रायः- "हिंसायाः अभावः एव अहिंसा" भवति कथ्यते वा।...
देशभक्तिः | Essay on Patriotism in Sanskrit
देशभक्तिः
सेवार्थक 'भज्' धातोः क्तिन् प्रत्यये कृते 'भक्तिः' इति शब्दो निष्पद्यते। मनुष्यः यस्मिन् देशे, राष्ट्र, समाजे वा जन्म गृह्णाति, तस्मिन् समर्पणभावना आदरभावना च देशभक्तिः, राष्ट्रभक्तिः,...
सदाचारः | Essay on Morality in Sanskrit
सदाचारः
सतां सज्जनानाम् आचारः 'सदाचारः 'इत्युच्यते। येन प्रकारेण सज्जनाः संसारे, परिवारे, अन्यैः जनैः सह आचरन्ति व्यवहारं कुर्वन्ति वा, सः एव आचारः सदाचारः भवति। विषयेऽस्मिन् शास्त्रेषु...
सत्यम् | Essay on Truth in Sanskrit
सत्यम्
न हि सत्यात् परो धर्मः 'वस्तुतः कथनमेत् पूर्णतया सत्यं शाश्वतं चास्ति। सर्वेषां धर्माणां सर्वेषु ग्रन्थेषु सत्यस्य सर्वोत्कृष्टं स्थानमस्ति। अनेनैव मनुस्मृतिकारेण धर्मस्य लक्षणं कुर्वन् सत्यमन्यतमं...
उद्योगः | Essay on Industry in Sanskrit
उद्योगः
अस्मिन् संसारे सर्वे जनाः सुखं वाञ्छन्ति, अनेनैव कारणेन ते अहर्निशं परिश्रमं कुर्वन्ति। परिश्रमेण विना नैव कस्यापि जनस्य करयापि कार्यस्य सिद्धि र्भवति। कार्यसिद्धिस्तु वस्तुतः उद्योगेनैव...
परोपकारः | Essay on Philanthropy in Sanskrit
परोपकारः
परेषां उपकारः परोपकारः, इति कथ्यते। संसारेऽस्मिन् स्व हानिलाभयोः चिन्तां परित्यज्य परेषां हितकरणाय यानि कार्याणि क्रियन्ते तानि सर्वाणि परोपकाराणि कथ्यन्ते। एतादृशाश्च जनाः परोपकारिणः भवन्ति।
अस्मिन् जगति...