y on Morning in Sanskrit

प्रातः कालः | Essay on Morning in Sanskrit

0
प्रातः कालः निशायाः अवसाने पूर्वस्यां दिशि भगवान् भुवनभास्करस्य उदिते प्रभातवेला भवति। प्रातः काले सर्वप्रथमं आदित्यस्य सारथिः अरुणस्य प्रकाशः आयाति, तदनन्तरं सूर्यस्य दर्शनं भवति। आदित्यस्य रक्तरञ्जितैः...
Essay on My College in Sanskrit

अस्माकं महाविद्यालयः | Essay on My College in Sanskrit

0
अस्माकं महाविद्यालयः अस्माकं महाविद्यालयस्य नाम 'राजकीयः महाविद्यालयः' बांसवाडा अस्ति। महाविद्यालयोऽयं राजस्थानप्रदेशस्य सुदूर दक्षिणस्यां दिशि आदिवासी क्षेत्रे नगराद् बहिः सुरम्ये वातावरणे स्थितोऽस्ति। अस्य भव्यं भवनं सुधया...

अहिंसा परमोधर्मः | Essay on Ahinsa Paramo Dharmah in Sanskrit

0
अहिंसा परमोधर्मः न हिंसा इति अहिंसा' इति विग्रहानुसारेण 'हिंसा' शब्दे नञ् समासकृते अहिंसा शब्दो निष्पद्यते। अस्य अयम् अभिप्रायः- "हिंसायाः अभावः एव अहिंसा" भवति कथ्यते वा।...
Essay on Importance of Knowledge in Sanskrit

विद्या (विद्यायाः महत्त्वम्) | Essay on Importance of Knowledge in Sanskrit

0
विद्या (विद्यायाः महत्त्वम्) ज्ञानार्थकाद् 'विद्' धातोः 'क्यप कृत्वा स्त्रीप्रत्ययः' टाप' इति संयुज्य विद्या शब्दो निष्पद्यते। मानवजीवने विद्यायाः महत्त्वमतीव वर्तते। विद्ययैव जनः संसारेऽस्मिन् सुखान् सर्वान् लभते,...
Essay on My Favourite Leader in Sanskrit

अस्माकं प्रियो नेता | Essay on My Favourite Leader in Sanskrit

0
अस्माकं प्रियो नेता (पं. जवाहरलालनेहरुः) भूमण्डलेऽस्मिन् एतादृशाः बहवः जनाः संभूताः, ये नश्वरशरीरस्य क्षयेऽपि यशः कायेन जीवन्ति। श्रेष्ठतमैः कार्यः अद्यापि तेषां नामानि स्वर्णाक्षरेषु अङ्कित्तानि सन्ति। एवमेव...
Essay on Mahatma Gandhi in Sanskrit

महात्मा गान्धिः | Essay on Mahatma Gandhi in Sanskrit

0
महात्मा गान्धिः अस्मिन् संसारे तस्य एव मानवस्य चरित्रं श्लाघ्यं भवति यः मानवानां कृते स्वस्य शरीरस्य वा समर्पणं करोति। ईदृशानां पुरुषाणां जीवनस्य लक्ष्यं परार्थं एव भवति।...
Essay on Village Life in Sanskrit

ग्राम्यजीवनम् | Essay on Village Life in Sanskrit

0
ग्राम्यजीवनम् (ग्रामीण जीवनम्) अस्माकं भारतवर्षः ग्रामाणां देशोऽस्ति। अस्य अधिक संख्यकाः नागरिकाः ग्रामेषु निवसन्ति। तेषां जीवनम् अतीव सरलं सुखकरं च भवति। ग्रामेषु प्रायः ते कृषिमेव कुर्वन्ति।...
Essay on Himalayas in Sanskrit

हिमालयः | Essay on Himalayas in Sanskrit

0
हिमालयः हिमस्य आलयः हिमालयः, अनया व्युत्पत्त्या शब्दोऽयं निष्पद्यते। एषः पर्वतानां राजा कथ्यते। अनेनैव अस्य अन्यत् नाम 'नगाधिराजः' अपि अस्ति। भारतवर्षस्य सर्वेषु पर्वतेषु असौ प्रधानः पर्वतः...
Sanskrit Essay on Importance of Sanskrit Language

संस्कृतस्य महत्त्वम् | Essay on Importance of Sanskrit Language in Sanskrit

0
संस्कृतस्य महत्त्वम् अस्मिन् संसारे अनेकानां भाषाणां प्रयोगो भवति। वस्तुतः भाषा भावानाम् अभिव्यक्तिमात्रिका भवति, किन्तु यदापि यस्यापि भाषायां अधिकाधिकस्य उपयोगी साहित्यस्य निर्माणं भवति, तदानीमेव तस्याः भाषायाः...
Essay on Rainy Season in Sanskrit

वर्षर्तुः | Essay on Rainy Season in Sanskrit

0
वर्षर्तुः ग्रीष्माद् अनन्तरं वर्षर्तोः आगमनं भवति। ऋतुषु अयं तृतीयः ग्रीष्मकालस्य सूर्यस्य किरणैः सन्तप्ताः जनाः प्राणिनश्च अस्मिन् ऋतौ चिरशान्तिं लभन्ते। वस्तुतः ऋतुः एषः जीवनदायी वर्तते। ग्रीष्मे...