Essay on Himalayas in Sanskrit

हिमालयः | Essay on Himalayas in Sanskrit

0
हिमालयः हिमस्य आलयः हिमालयः, अनया व्युत्पत्त्या शब्दोऽयं निष्पद्यते। एषः पर्वतानां राजा कथ्यते। अनेनैव अस्य अन्यत् नाम 'नगाधिराजः' अपि अस्ति। भारतवर्षस्य सर्वेषु पर्वतेषु असौ प्रधानः पर्वतः...
y on Morning in Sanskrit

प्रातः कालः | Essay on Morning in Sanskrit

0
प्रातः कालः निशायाः अवसाने पूर्वस्यां दिशि भगवान् भुवनभास्करस्य उदिते प्रभातवेला भवति। प्रातः काले सर्वप्रथमं आदित्यस्य सारथिः अरुणस्य प्रकाशः आयाति, तदनन्तरं सूर्यस्य दर्शनं भवति। आदित्यस्य रक्तरञ्जितैः...
Essay on Autumn Season in Sanskrit

शरद्ऋतुः | Essay on Autumn Season in Sanskrit

0
शरद्ऋतुः वर्षा ऋतोः अनन्तरम् शरद्ऋतुः आगच्छति। अस्मिन् ऋतौ आकाशः स्वच्छो भवति। धरा च शस्यशालिनी मनोहारिणी भवति। नदीजलाशयानां वर्षाकाले मलिनं जलं अस्मिन् ऋतौ निर्मलं सञ्जायते। रात्रौ...
Essay on Rainy Season in Sanskrit

वर्षर्तुः | Essay on Rainy Season in Sanskrit

0
वर्षर्तुः ग्रीष्माद् अनन्तरं वर्षर्तोः आगमनं भवति। ऋतुषु अयं तृतीयः ग्रीष्मकालस्य सूर्यस्य किरणैः सन्तप्ताः जनाः प्राणिनश्च अस्मिन् ऋतौ चिरशान्तिं लभन्ते। वस्तुतः ऋतुः एषः जीवनदायी वर्तते। ग्रीष्मे...
Essay on Summer Season in Sanskrit

ग्रीष्मर्तुः | Essay on Summer Season in Sanskrit

0
ग्रीष्मर्तुः वसन्तर्तोः अनन्तरं ग्रीष्मस्य आगमनं भवति। ग्रीष्मकाले सूर्यः प्रचण्डवेगेन तपति। ग्रीष्मस्य तीक्ष्णेन आतपेन सर्वे मानवाः पशु-पक्षिणश्च संतप्ताः व्याकुलाश्च भवन्ति। सर्वे च ते जलं प्रति धावन्ति...
Essay on Spring Season in Sanskrit

वसन्तर्तुः | Essay on Spring Season in Sanskrit

0
वसन्तर्तुः अस्मिन् जगति भारतवर्षस्य महत्त्वपूर्ण स्थानम् अस्ति। यतोहि भारतवर्ष ऋतुप्रधानं राष्ट्रम् अस्ति। यादृशी सुषमा अत्र दृश्यते प्रकृतेः तादृशी सर्वस्मिन् विश्वे सुदुर्लभास्ति। सम्पूर्णे वर्षे अत्र षड्-ऋतवः...
Essay on Library in Sanskrit

पुस्तकालयः | Essay on Library in Sanskrit

0
पुस्तकालयः पुस्तकानाम् आलयः, इति पुस्तकालयः कथ्यते। यस्मिन् स्थाने बहूनि पुस्तकानि एकत्रीकृत्य विविधविषयाणां, तेषां संरक्षणं, सर्वेषां पाठकानां कृते पाठनव्यवस्था क्रियते तत् स्थानं 'पुस्तकालयः 'इति नाम्ना कथ्यते।...
Essay on Village Life in Sanskrit

ग्राम्यजीवनम् | Essay on Village Life in Sanskrit

0
ग्राम्यजीवनम् (ग्रामीण जीवनम्) अस्माकं भारतवर्षः ग्रामाणां देशोऽस्ति। अस्य अधिक संख्यकाः नागरिकाः ग्रामेषु निवसन्ति। तेषां जीवनम् अतीव सरलं सुखकरं च भवति। ग्रामेषु प्रायः ते कृषिमेव कुर्वन्ति।...
Essay on Student life in Sanskrit

विद्यार्थी जीवनम् | Essay on Student life in Sanskrit

0
विद्यार्थी जीवनम् विद्यार्थी जीवनं मानवजीवनस्य स्वर्णिमकालोऽस्ति। अस्मिन् काले एव मानवस्य निर्माणं भवति। अस्मिन् समये अङ्किताः संस्काराः मनुष्यजीवने स्थायीरूपेण संस्थिताः भवन्ति। ते कदापि विनष्टाः न भवन्ति।...
Essay on My College in Sanskrit

अस्माकं महाविद्यालयः | Essay on My College in Sanskrit

0
अस्माकं महाविद्यालयः अस्माकं महाविद्यालयस्य नाम 'राजकीयः महाविद्यालयः' बांसवाडा अस्ति। महाविद्यालयोऽयं राजस्थानप्रदेशस्य सुदूर दक्षिणस्यां दिशि आदिवासी क्षेत्रे नगराद् बहिः सुरम्ये वातावरणे स्थितोऽस्ति। अस्य भव्यं भवनं सुधया...