Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 16 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग नासतो विद्यते भावो नाभावो विद्यते सत: |उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: || १६ || nāsato vidyate bhāvo nābhāvo vidyate sataḥubhayorapi dṛiṣhṭo ’nta stvanayos...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 15 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते || १५ || yaṁ hi na vyathayantyete puruṣhaṁ puruṣharṣhabhasama-duḥkha-sukhaṁ dhīraṁ...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 14 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा: |आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || १४ || mātrā-sparśhās tu kaunteya śhītoṣhṇa-sukha-duḥkha-dāḥāgamāpāyino ’nityās tans-titikṣhasva bhārata Hindi Translation:- हे कुन्तीपुत्र ! सर्दी,...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 13 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || १३ || dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarātathā dehāntara-prāptir...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 12 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |न चैव न भविष्याम: सर्वे वयमत: परम् || १२ || na tvevāhaṁ...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 11 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग श्रीभगवानुवाचअशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |गतासूनगतासूंश्च नानुशोचन्ति पण्डिता: || ११ || śhrī bhagavān uvāchaaśhochyān-anvaśhochas-tvaṁ prajñā-vādānśh cha bhāṣhasegatāsūn-agatāsūnśh-cha nānuśhochanti paṇḍitāḥ Hindi Translation:- श्रीभगवान् बोले...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 10 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग तमुवाच हृषीकेश: प्रहसन्निव भारत |सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच: || १० || tam-uvācha hṛiṣhīkeśhaḥ prahasanniva bhāratasenayorubhayor-madhye viṣhīdantam-idaṁ vachaḥ Hindi Translation:- हे भरतवंशी धृतराष्ट्र...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 9 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग सञ्जय उवाचएवमुक्त्वा हृषीकेशं गुडाकेश: परन्तप |न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह || ९ || sañjaya uvāchaevam-uktvā hṛiṣhīkeśhaṁ guḍākeśhaḥ parantapana...
Bhagavad Gita Chapter 2 image

Bhagavad Gita Chapter 2 Shloka 8 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् |अवाप्य भूमावसपत्नमृद्धंराज्यं सुराणामपि चाधिपत्यम् || ८ || na hi prapaśhyāmi mamāpanudyādyach-chhokam uchchhoṣhaṇam-indriyāṇāmavāpya bhūmāv-asapatnamṛiddhaṁrājyaṁ surāṇāmapi chādhipatyam Hindi Translation:-...
Bhagavad Gita Chapter 2 Shloka image

Bhagavad Gita Chapter 2 Shloka 7 | श्रीमद्भगवद्गीता

0
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग कार्पण्यदोषोपहतस्वभाव:पृच्छामि त्वां धर्मसम्मूढचेता: |यच्छ्रेय: स्यान्निश्चितं ब्रूहि तन्मेशिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || ७ || kārpaṇya-doṣhopahata-svabhāvaḥpṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥyach-chhreyaḥ syānniśhchitaṁ brūhi tanmeśhiṣhyaste...