Bhagavad Gita Chapter 2 Shloka 7 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
कार्पण्यदोषोपहतस्वभाव:पृच्छामि त्वां धर्मसम्मूढचेता: |यच्छ्रेय: स्यान्निश्चितं ब्रूहि तन्मेशिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || ७ ||
kārpaṇya-doṣhopahata-svabhāvaḥpṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥyach-chhreyaḥ syānniśhchitaṁ brūhi tanmeśhiṣhyaste...
Bhagavad Gita Chapter 3 Shloka 16 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
एवं प्रवर्तितं चक्रं नानुवर्तयतीह य: |अघायुरिन्द्रियारामो मोघं पार्थ स जीवति || १६ ||
evaṁ pravartitaṁ chakraṁ nānuvartayatīha yaḥaghāyur indriyārāmo moghaṁ...
Bhagavad Gita Chapter 5 Shloka 19 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता पंचम अध्याय कर्मसंन्यासयोग
इहैव तैर्जित: सर्गो येषां साम्ये स्थितं मन: |निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिता: || १९ ||
ihaiva tair...
Bhagavad Gita Chapter 5 Shloka 22 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता पंचम अध्याय कर्मसंन्यासयोग
ये हि संस्पर्शजा भोगा दु:खयोनय एव ते |आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध: || २२ ||
ye hi sansparśha-jā bhogā...
Bhagavad Gita Chapter 1 Shloka 30 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता प्रथम अध्याय अर्जुनविषादयोग
गाण्डीवं स्रंसते हस्तात्त्वक्चै व परिदह्यते |न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: || ३० ||
gāṇḍīvaṁ sraṁsate hastāt tvak...
Bhagavad Gita Chapter 4 Shloka 1 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
श्रीभगवानुवाचइमं विवस्वते योगं प्रोक्तवानहमव्ययम् |विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || १ ||
śhrī bhagavān uvāchaimaṁ vivasvate yogaṁ proktavān aham avyayamvivasvān manave prāha...
Bhagavad Gita Chapter 4 Shloka 36 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता चतुर्थ अध्याय ज्ञानकर्मसंन्यासयोग
अपि चेदसि पापेभ्य: सर्वेभ्य: पापकृत्तम: |सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि || ३६ ||
api ched asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛit-tamaḥsarvaṁ jñāna-plavenaiva vṛijinaṁ...
Bhagavad Gita Chapter 3 Shloka 31 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता तृतीय अध्याय कर्मयोग
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवा: |श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभि: || ३१ ||
ye me matam idaṁ nityam anutiṣhṭhanti mānavāḥśhraddhāvanto ’nasūyanto...
Bhagavad Gita Chapter 2 Shloka 63 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता द्वितीय अध्याय सांख्ययोग
क्रोधाद्भवति सम्मोह: सम्मोहात्स्मृतिविभ्रम: |स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || ६३ ||
krodhād bhavati sammohaḥ sammohāt smṛiti-vibhramaḥsmṛiti-bhranśhād buddhi-nāśho buddhi-nāśhāt praṇaśhyati
Hindi Translation:- क्रोध से...
Bhagavad Gita Chapter 5 Shloka 6 | श्रीमद्भगवद्गीता
श्रीमद् भगवद् गीता पंचम अध्याय कर्मसंन्यासयोग
संन्यासस्तु महाबाहो दु:खमाप्तुमयोगत: |योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति || ६ ||
sannyāsas tu mahā-bāho duḥkham āptum ayogataḥyoga-yukto munir brahma na chireṇādhigachchhati
Hindi Translation:-...