अस्माकं देशः (भारतवर्षः)
सम्पूर्णे महीमण्डले स्थितेषु देशेषु सर्वोत्कृष्टः अस्माकं भारतवर्षः, अनेन अतीव प्रियः एषः अस्माकम्। अयं देशः सर्वप्रभुतासम्पन्नः स्वतन्त्रराष्ट्ररूपः अस्ति। अस्य देशस्य भूमिः सुजला, सुफला, शस्यश्यामला, मलयजशीतला च वर्तते। गङ्गा-यमुना-गोदावरी-सरस्वती-ब्रह्मपुत्र-सिन्धु कावेरी प्रभृतयः नद्यः स्व पवित्रेण जलेन सर्वप्रकारेण सिञ्चन्त्येनम्। सागरश्च अस्य चरणी प्रक्षाल्य आत्मानं धन्य धन्यरूपेण मन्यते। अस्य देशस्य उत्तरे भागे हिमाच्छादितः शुभ्रः हिमालयः शुभ्रकिरीट इव सुशोभते। देवाः अपि अस्य महिमानम् उच्चस्वरेण गायन्ति, वाञ्छन्ति च अत्र जन्म लब्धुम्। उक्तञ्च-
गायन्ति देवा किल गीतकानि
धन्यास्तु ते भारतभूमिः भागे,
स्वर्गापवर्गास्पदमार्गभूते
भवन्ति भूयः पुरुषाः सुरत्वात् ।।
वस्तुतः देशोऽयं देवभूमिरस्ति। अस्य संस्कृतिः पुरातना उत्कृष्टा चास्ति, शकुन्तला-दुष्यन्तयोः पुत्रस्य ‘भरत’ इति नाम्ना अस्य नाम ‘भारतवर्ष ‘सञ्जातः। मानवस्य आदिसभ्यतायाः उदयः अत्रैव अभवत्। अस्मिन्नेव देशे विश्वस्य प्राचीनतमः ग्रन्थः ऋग्वेदः विद्यते । संसारस्य सर्वासां भाषाणां जननी देववाणी संस्कृतम् अत्रैव समुडूता पुष्पिता पल्लविता च। देशोऽयं अनेकेषां महापुरुषाणां जन्मदाता।
हरिश्चन्द्रसदृशाः सत्यवादिनः, शिवि दधीचि कर्णतुल्याः दानवीराः, राम-परशुराम सदृशाः पितृभक्ताः, भरततुल्याः भ्रातरः, कृष्णसदृशाः कर्मयोगिनः, भीष्मसदृशाः दृढप्रतिज्ञः, हनुमान्सदृशाः स्वामिभक्ताः, महात्मागान्धिः तुल्याः देशभक्ताः अत्रैव अस्मिन्नेव देशे प्रादुर्भवन्। वस्तुतः अस्य देशस्य महिमा अनिर्वचनीयः अस्ति।
अस्य पुरातनं नाम आर्यावर्तः अस्ति। प्राचीनसमये देशोऽयं ‘स्वर्णचटका’ रूपेण प्रसिद्धः आसीत्। अनेनैव सदैव एषा भूमिः वैदेशिकानां आक्रमणकारिणाम् आकर्षण-केन्द्रम् अभवत्। आक्रमणकारिकैः देशात् अस्मात् महत् धनं लुण्ठितम् । इयं भूमिः तपस्विनां ऋषीणां च आसीत्, अनेनैव अत्र आध्यात्मिकं ज्ञानं प्राचुर्येण विद्यते।
रामायण-महाभारतसदृशानि महाकाव्यानि अस्यामेव भूमी संरचितानि। सांख्य-योग-न्याय-वेदान्त सदृशानि दर्शनानि अत्रैव प्रकाशितानि, श्रीमद्भगवद्गीतायाः ज्ञानम् अत्रैव प्रसरितम्। कालिदास भवभूति माघ प्रभृतयः महाकवयः, स्वामी दयानन्द-विवेकानन्दसदृशाः महापुरुषाः अत्रैव जन्मग्रहणं अकुर्वन्।
देशेऽस्मिन् न केवलं पुरुषाः अपितु स्त्रयः अपि अग्रगण्याः आसन्। तासु अपाला-मैत्रेयी-सदृशाः ब्रह्मविचारविचक्षणाः, सीता-सावित्री सदृशाः पतिपरायणाः पावनाचरणाः, मदालसासदृशाः मातरः, दुर्गावती-लक्ष्मीवाई सदृशाः वीरता मूर्तयः विशेषेण उल्लेखनीयाः सन्ति। वस्तुतः अस्माकं भारतवर्षस्य महिमा सर्वातिशयः आनन्ददायकश्चास्ति।
अस्माकं भारतदेशः विश्वस्य समस्तान् देशान् सदैव शान्तिपाठं पाठयति। अनेनैव एषः सदैव ‘जगद्गुरुः’ इत्युपाधिना विभूषितः अभवत्। अस्मिन् देशे विभिन्न वर्गाणां जातीनां, विविध भाषाभाषिणां जनाः निवसन्ति, किन्तु सर्वे भेदभावं विस्मृत्य स्नेहेन परस्परं व्यवहारं कुर्वन्ति। ईदृशम् अनेकतायां एकतायाः उदाहरणम् अन्यत्र कुत्रापि अनुपलब्धमेव।
भारतवर्षेऽस्मिन् विभिन्न धर्मसम्प्रदायानां जनाः परस्परं सम्मील्य एव अस्य उन्नतेः उपायाः कुर्वन्ति, विकासाय च प्रयतन्ते। वस्तुतः धन्या इयं जन्मभूः धन्याश्च अस्याः निवासिनः भारतीयाः। अस्य देशस्य महिमा भगवान् मनुना एवम् उक्तः-
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ।।
एतादृशः भारतवर्षः अस्माभिः सदैव अभिनन्दनीयः वन्दनीयश्च वर्तते।