Must Read
प्रातः कालः | Essay on Morning in Sanskrit
प्रातः कालः
निशायाः अवसाने पूर्वस्यां दिशि भगवान् भुवनभास्करस्य उदिते प्रभातवेला भवति। प्रातः काले सर्वप्रथमं आदित्यस्य सारथिः अरुणस्य प्रकाशः आयाति, तदनन्तरं सूर्यस्य दर्शनं भवति। आदित्यस्य रक्तरञ्जितैः...
शरद्ऋतुः | Essay on Autumn Season in Sanskrit
शरद्ऋतुः
वर्षा ऋतोः अनन्तरम् शरद्ऋतुः आगच्छति। अस्मिन् ऋतौ आकाशः स्वच्छो भवति। धरा च शस्यशालिनी मनोहारिणी भवति। नदीजलाशयानां वर्षाकाले मलिनं जलं अस्मिन् ऋतौ निर्मलं सञ्जायते। रात्रौ...
वर्षर्तुः | Essay on Rainy Season in Sanskrit
वर्षर्तुः
ग्रीष्माद् अनन्तरं वर्षर्तोः आगमनं भवति। ऋतुषु अयं तृतीयः ग्रीष्मकालस्य सूर्यस्य किरणैः सन्तप्ताः जनाः प्राणिनश्च अस्मिन् ऋतौ चिरशान्तिं लभन्ते। वस्तुतः ऋतुः एषः जीवनदायी वर्तते। ग्रीष्मे...
ग्रीष्मर्तुः | Essay on Summer Season in Sanskrit
ग्रीष्मर्तुः
वसन्तर्तोः अनन्तरं ग्रीष्मस्य आगमनं भवति। ग्रीष्मकाले सूर्यः प्रचण्डवेगेन तपति। ग्रीष्मस्य तीक्ष्णेन आतपेन सर्वे मानवाः पशु-पक्षिणश्च संतप्ताः व्याकुलाश्च भवन्ति। सर्वे च ते जलं प्रति धावन्ति...
Parties
Trending Now
हिमालयः | Essay on Himalayas in Sanskrit
हिमालयः
हिमस्य आलयः हिमालयः, अनया व्युत्पत्त्या शब्दोऽयं निष्पद्यते। एषः पर्वतानां राजा कथ्यते। अनेनैव अस्य अन्यत् नाम 'नगाधिराजः' अपि अस्ति। भारतवर्षस्य सर्वेषु पर्वतेषु असौ प्रधानः पर्वतः...
प्रातः कालः | Essay on Morning in Sanskrit
प्रातः कालः
निशायाः अवसाने पूर्वस्यां दिशि भगवान् भुवनभास्करस्य उदिते प्रभातवेला भवति। प्रातः काले सर्वप्रथमं आदित्यस्य सारथिः अरुणस्य प्रकाशः आयाति, तदनन्तरं सूर्यस्य दर्शनं भवति। आदित्यस्य रक्तरञ्जितैः...
शरद्ऋतुः | Essay on Autumn Season in Sanskrit
शरद्ऋतुः
वर्षा ऋतोः अनन्तरम् शरद्ऋतुः आगच्छति। अस्मिन् ऋतौ आकाशः स्वच्छो भवति। धरा च शस्यशालिनी मनोहारिणी भवति। नदीजलाशयानां वर्षाकाले मलिनं जलं अस्मिन् ऋतौ निर्मलं सञ्जायते। रात्रौ...
वर्षर्तुः | Essay on Rainy Season in Sanskrit
वर्षर्तुः
ग्रीष्माद् अनन्तरं वर्षर्तोः आगमनं भवति। ऋतुषु अयं तृतीयः ग्रीष्मकालस्य सूर्यस्य किरणैः सन्तप्ताः जनाः प्राणिनश्च अस्मिन् ऋतौ चिरशान्तिं लभन्ते। वस्तुतः ऋतुः एषः जीवनदायी वर्तते। ग्रीष्मे...
ग्रीष्मर्तुः | Essay on Summer Season in Sanskrit
ग्रीष्मर्तुः
वसन्तर्तोः अनन्तरं ग्रीष्मस्य आगमनं भवति। ग्रीष्मकाले सूर्यः प्रचण्डवेगेन तपति। ग्रीष्मस्य तीक्ष्णेन आतपेन सर्वे मानवाः पशु-पक्षिणश्च संतप्ताः व्याकुलाश्च भवन्ति। सर्वे च ते जलं प्रति धावन्ति...
वसन्तर्तुः | Essay on Spring Season in Sanskrit
वसन्तर्तुः
अस्मिन् जगति भारतवर्षस्य महत्त्वपूर्ण स्थानम् अस्ति। यतोहि भारतवर्ष ऋतुप्रधानं राष्ट्रम् अस्ति। यादृशी सुषमा अत्र दृश्यते प्रकृतेः तादृशी सर्वस्मिन् विश्वे सुदुर्लभास्ति। सम्पूर्णे वर्षे अत्र षड्-ऋतवः...
LATEST ARTICLES
शिव तांडव स्तोत्र | Shiva Tandava Stotram with PDF
Shiva Tandava Stotram lyrics in sanskrit with PDF
शिव जी मुख्य तीन देव (त्रिदेव) में से एक देव है। हिंदू धर्म के मुताबिक शिव जी...
हिमालयः | Essay on Himalayas in Sanskrit
हिमालयः
हिमस्य आलयः हिमालयः, अनया व्युत्पत्त्या शब्दोऽयं निष्पद्यते। एषः पर्वतानां राजा कथ्यते। अनेनैव अस्य अन्यत् नाम 'नगाधिराजः' अपि अस्ति। भारतवर्षस्य सर्वेषु पर्वतेषु असौ प्रधानः पर्वतः...
प्रातः कालः | Essay on Morning in Sanskrit
प्रातः कालः
निशायाः अवसाने पूर्वस्यां दिशि भगवान् भुवनभास्करस्य उदिते प्रभातवेला भवति। प्रातः काले सर्वप्रथमं आदित्यस्य सारथिः अरुणस्य प्रकाशः आयाति, तदनन्तरं सूर्यस्य दर्शनं भवति। आदित्यस्य रक्तरञ्जितैः...
शरद्ऋतुः | Essay on Autumn Season in Sanskrit
शरद्ऋतुः
वर्षा ऋतोः अनन्तरम् शरद्ऋतुः आगच्छति। अस्मिन् ऋतौ आकाशः स्वच्छो भवति। धरा च शस्यशालिनी मनोहारिणी भवति। नदीजलाशयानां वर्षाकाले मलिनं जलं अस्मिन् ऋतौ निर्मलं सञ्जायते। रात्रौ...
वर्षर्तुः | Essay on Rainy Season in Sanskrit
वर्षर्तुः
ग्रीष्माद् अनन्तरं वर्षर्तोः आगमनं भवति। ऋतुषु अयं तृतीयः ग्रीष्मकालस्य सूर्यस्य किरणैः सन्तप्ताः जनाः प्राणिनश्च अस्मिन् ऋतौ चिरशान्तिं लभन्ते। वस्तुतः ऋतुः एषः जीवनदायी वर्तते। ग्रीष्मे...
ग्रीष्मर्तुः | Essay on Summer Season in Sanskrit
ग्रीष्मर्तुः
वसन्तर्तोः अनन्तरं ग्रीष्मस्य आगमनं भवति। ग्रीष्मकाले सूर्यः प्रचण्डवेगेन तपति। ग्रीष्मस्य तीक्ष्णेन आतपेन सर्वे मानवाः पशु-पक्षिणश्च संतप्ताः व्याकुलाश्च भवन्ति। सर्वे च ते जलं प्रति धावन्ति...
वसन्तर्तुः | Essay on Spring Season in Sanskrit
वसन्तर्तुः
अस्मिन् जगति भारतवर्षस्य महत्त्वपूर्ण स्थानम् अस्ति। यतोहि भारतवर्ष ऋतुप्रधानं राष्ट्रम् अस्ति। यादृशी सुषमा अत्र दृश्यते प्रकृतेः तादृशी सर्वस्मिन् विश्वे सुदुर्लभास्ति। सम्पूर्णे वर्षे अत्र षड्-ऋतवः...